Original

बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः रत्नश्रेणीघटितशिखरैर्गोपुरैः सा पुरी ते प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि ॥

Segmented

बाल-उद्यानैः स मद-महिला-भुक्त-वल्ली-निकुञ्जैः केलि-हंस-क्षुभित-नगर-भ्रान्त-भृङ्गैः सरोभिः रत्न-श्रेणी-घटित-शिखरैः गोपुरैः सा पुरी ते प्रायः प्रज्ञा-आभरणैः सुगमा स्याद् अन् आवेदिता अपि

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
उद्यानैः उद्यान pos=n,g=n,c=3,n=p
pos=i
मद मद pos=n,comp=y
महिला महिला pos=n,comp=y
भुक्त भुज् pos=va,comp=y,f=part
वल्ली वल्ली pos=n,comp=y
निकुञ्जैः निकुञ्ज pos=n,g=n,c=3,n=p
केलि केलि pos=n,comp=y
हंस हंस pos=n,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
नगर नगर pos=n,comp=y
भ्रान्त भ्रम् pos=va,comp=y,f=part
भृङ्गैः भृङ्ग pos=n,g=n,c=3,n=p
सरोभिः सरस् pos=n,g=n,c=3,n=p
रत्न रत्न pos=n,comp=y
श्रेणी श्रेणि pos=n,comp=y
घटित घट् pos=va,comp=y,f=part
शिखरैः शिखर pos=n,g=n,c=3,n=p
गोपुरैः गोपुर pos=n,g=n,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रायः प्रायस् pos=i
प्रज्ञा प्रज्ञा pos=n,comp=y
आभरणैः आभरण pos=n,g=m,c=8,n=s
सुगमा सुगम pos=a,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन् अन् pos=i
आवेदिता आवेदय् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i