Original

तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् ॥

Segmented

तीरम् तस्याः प्रति गतवतो दक्षिणम् तद्-क्षणम् ते देशः सर्व-अतिशयिन्-विभवः दृः-पथा इतस् प्रथेत ताम् जानीया दिशि दिशि जयन्त-आख्यया ख्यायमानाम् प्रत्यादिः-त्रिदिव-नगर-प्राभवाम् प्राप्य भूमिम्

Analysis

Word Lemma Parse
तीरम् तीर pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्रति प्रति pos=i
गतवतो गम् pos=va,g=m,c=6,n=s,f=part
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
देशः देश pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अतिशयिन् अतिशयिन् pos=a,comp=y
विभवः विभव pos=n,g=m,c=1,n=s
दृः दृश् pos=n,comp=y
पथा पथिन् pos=n,g=,c=3,n=s
इतस् इतस् pos=i
प्रथेत प्रथ् pos=v,p=3,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
जानीया ज्ञा pos=v,p=2,n=s,l=vidhilin
दिशि दिश् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
जयन्त जयन्त pos=n,comp=y
आख्यया आख्या pos=n,g=f,c=3,n=s
ख्यायमानाम् ख्या pos=va,g=f,c=2,n=s,f=part
प्रत्यादिः प्रत्यादिश् pos=va,comp=y,f=part
त्रिदिव त्रिदिव pos=n,comp=y
नगर नगर pos=n,comp=y
प्राभवाम् प्राभव pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s