Original

त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् ॥

Segmented

त्वे आकाशे सुभग तटिनीम् लम्बमाने स लीलम् बिम्बम् दृष्ट्वा पयसि मणि-भङ्ग-अमले कम्पमानम् वीचि-वेग-प्रचलत्-असित-अम्भोजिनी-गुच्छ-बुद्ध्या कूजम् कूजम् मधुरम् अलि कोकिल व्यालपेरन्

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
सुभग सुभग pos=a,g=m,c=8,n=s
तटिनीम् तटिनी pos=n,g=f,c=2,n=s
लम्बमाने लम्ब् pos=va,g=m,c=7,n=s,f=part
pos=i
लीलम् लीला pos=n,g=m,c=2,n=s
बिम्बम् बिम्ब pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पयसि पयस् pos=n,g=n,c=7,n=s
मणि मणि pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
अमले अमल pos=a,g=n,c=7,n=s
कम्पमानम् कम्प् pos=va,g=m,c=2,n=s,f=part
वीचि वीचि pos=n,comp=y
वेग वेग pos=n,comp=y
प्रचलत् प्रचल् pos=va,comp=y,f=part
असित असित pos=a,comp=y
अम्भोजिनी अम्भोजिनी pos=n,comp=y
गुच्छ गुच्छ pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
कूजम् कूज pos=n,g=m,c=2,n=s
कूजम् कूज pos=n,g=m,c=2,n=s
मधुरम् मधुर pos=a,g=m,c=2,n=s
अलि अलि pos=n,g=m,c=1,n=p
कोकिल कोकिल pos=n,g=m,c=8,n=s
व्यालपेरन् व्यालप् pos=v,p=3,n=p,l=vidhilin