Original

चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः कल्लोलभ्रूः कमलवदना कम्रशैवालकेशा संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णैर् दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् ॥

Segmented

चारु-सु अच्छा शफर-नयना चक्रवाक-स्तन-श्रीः कल्लोल-भ्रूः कमल-वदना कम्र-शैवाल-केशा संसेव्या स्यात् सरस-मधुरा सानुकूला अवतीर्णैः दुर्गाहा अन्यैः इति हि सरणिः का अपि गाम्भीर्य-भाजाम्

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
सु सु pos=i
अच्छा अच्छ pos=a,g=f,c=1,n=s
शफर शफर pos=n,comp=y
नयना नयन pos=n,g=f,c=1,n=s
चक्रवाक चक्रवाक pos=n,comp=y
स्तन स्तन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
कल्लोल कल्लोल pos=n,comp=y
भ्रूः भ्रू pos=n,g=f,c=1,n=s
कमल कमल pos=n,comp=y
वदना वदन pos=n,g=f,c=1,n=s
कम्र कम्र pos=a,comp=y
शैवाल शैवाल pos=n,comp=y
केशा केश pos=n,g=f,c=1,n=s
संसेव्या संसेव् pos=va,g=f,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सरस सरस pos=a,comp=y
मधुरा मधुर pos=a,g=f,c=1,n=s
सानुकूला सानुकूल pos=a,g=f,c=1,n=s
अवतीर्णैः अवतृ pos=va,g=m,c=3,n=p,f=part
दुर्गाहा दुर्गाह pos=a,g=f,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
इति इति pos=i
हि हि pos=i
सरणिः सरणि pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
अपि अपि pos=i
गाम्भीर्य गाम्भीर्य pos=n,comp=y
भाजाम् भाज् pos=a,g=m,c=6,n=p