Original

यावत्कालं महितपतगाधीश कार्ये नियोक्तुं सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य ॥

Segmented

यावत्कालम् महित-पतग-अधीश कार्ये नियोक्तुम् सङ्कोचम् मे व्रजति रसना संदिदिक्षोः मृगाक्ष्याः तावत्कालम् तव च हृदयम् तान्तिम् एति इति शङ्के दीन-आपन्न-प्रणय-घटने दीर्घसूत्रैः इतरस्य

Analysis

Word Lemma Parse
यावत्कालम् यावत्कालम् pos=i
महित महित pos=a,comp=y
पतग पतग pos=n,comp=y
अधीश अधीश pos=n,g=m,c=8,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
नियोक्तुम् नियुज् pos=vi
सङ्कोचम् संकोच pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
रसना रसना pos=n,g=f,c=1,n=s
संदिदिक्षोः संदिदिक्षु pos=a,g=m,c=6,n=s
मृगाक्ष्याः मृगाक्षी pos=n,g=f,c=6,n=s
तावत्कालम् तावत्कालम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
तान्तिम् तान्ति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
इति इति pos=i
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
दीन दीन pos=a,comp=y
आपन्न आपद् pos=va,comp=y,f=part
प्रणय प्रणय pos=n,comp=y
घटने घटन pos=n,g=n,c=7,n=s
दीर्घसूत्रैः दीर्घसूत्र pos=a,g=m,c=8,n=s
इतरस्य इतर pos=n,g=m,c=6,n=s