Original

सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे ॥

Segmented

सा च प्रेक्ष्या सरित् अनुपदम् यत्र कल्माषितायाम् रक्ताः पद्माः कुवलय-वनी-साम्यम् आपद्यमानाः विज्ञायन्ते स्फुट-महिम-धाम-उदये जृम्भमाणे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
प्रेक्ष्या प्रेक्ष् pos=va,g=f,c=1,n=s,f=krtya
सरित् सरित् pos=n,g=f,c=1,n=s
अनुपदम् अनुपद pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
कल्माषितायाम् कल्माषित pos=a,g=f,c=7,n=s
रक्ताः रक्त pos=a,g=m,c=1,n=p
पद्माः पद्म pos=n,g=m,c=1,n=p
कुवलय कुवलय pos=n,comp=y
वनी वनी pos=n,comp=y
साम्यम् साम्य pos=n,g=n,c=2,n=s
आपद्यमानाः आपद् pos=va,g=m,c=1,n=p,f=part
विज्ञायन्ते विज्ञा pos=v,p=3,n=p,l=lat
स्फुट स्फुट pos=a,comp=y
महिम महिमन् pos=n,comp=y
धाम धामन् pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
जृम्भमाणे जृम्भ् pos=va,g=m,c=7,n=s,f=part