Original

रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्याम् अग्रे पश्याञ्जनखलपुरीमाश्रितां शङ्करेण यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् ॥

Segmented

रम्याम् हर्म्य-ध्वज-पट-मरुत्-वीजित-ब्रध्न-युग्याम् अग्रे पश्य अञ्जन-खल-पुरीम् आश्रिताम् शङ्करेण यत्र आश्लिष्टः वर-युवतिभिः चुम्बति स्विद्-गण्डम् चूर्णी-वातः प्रिय इव रति-श्रान्तम् आस्य-अरविन्दम्

Analysis

Word Lemma Parse
रम्याम् रम्य pos=a,g=f,c=2,n=s
हर्म्य हर्म्य pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पट पट pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
वीजित वीजय् pos=va,comp=y,f=part
ब्रध्न ब्रध्न pos=n,comp=y
युग्याम् युग्य pos=n,g=f,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
अञ्जन अञ्जन pos=n,comp=y
खल खल pos=n,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
आश्रिताम् आश्रि pos=va,g=f,c=2,n=s,f=part
शङ्करेण शंकर pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
आश्लिष्टः आश्लिष् pos=va,g=m,c=1,n=s,f=part
वर वर pos=a,comp=y
युवतिभिः युवति pos=n,g=f,c=3,n=p
चुम्बति चुम्ब् pos=v,p=3,n=s,l=lat
स्विद् स्विद् pos=va,comp=y,f=part
गण्डम् गण्ड pos=n,g=m,c=2,n=s
चूर्णी चूर्णी pos=n,comp=y
वातः वात pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,g=m,c=1,n=s
इव इव pos=i
रति रति pos=n,comp=y
श्रान्तम् श्रम् pos=va,g=n,c=2,n=s,f=part
आस्य आस्य pos=n,comp=y
अरविन्दम् अरविन्द pos=n,g=n,c=2,n=s