Original

कालीवासं भज पथि महत् काननं यत्र शश्वत् सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि ॥

Segmented

काली-वासम् भज पथि महत् काननम् यत्र शश्वत् सेवा-आयाते त्रिदश-निकरे श्राद्धदेव-औपवाह्यम् भूतेभिः भिद् बलि-महिषः इति उद्भटैः कृष्ट-शृङ्गे रज्जु-गृहीत्वा रुदति विजया रूढ-हासम् रुणद्धि

Analysis

Word Lemma Parse
काली काली pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
भज भज् pos=v,p=2,n=s,l=lot
पथि पथिन् pos=n,g=,c=7,n=s
महत् महत् pos=a,g=n,c=2,n=s
काननम् कानन pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
शश्वत् शश्वत् pos=i
सेवा सेवा pos=n,comp=y
आयाते आया pos=va,g=m,c=7,n=s,f=part
त्रिदश त्रिदश pos=n,comp=y
निकरे निकर pos=n,g=m,c=7,n=s
श्राद्धदेव श्राद्धदेव pos=n,comp=y
औपवाह्यम् औपवाह्य pos=a,g=n,c=1,n=s
भूतेभिः भूत pos=n,g=m,c=3,n=p
भिद् भिद् pos=va,g=m,c=1,n=s,f=krtya
बलि बलि pos=n,comp=y
महिषः महिष pos=n,g=m,c=1,n=s
इति इति pos=i
उद्भटैः उद्भट pos=a,g=m,c=3,n=p
कृष्ट कृष् pos=va,comp=y,f=part
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
रज्जु रज्जु pos=n,comp=y
गृहीत्वा ग्रह् pos=vi
रुदति रुद् pos=v,p=3,n=s,l=lat
विजया विजया pos=n,g=f,c=1,n=s
रूढ रुह् pos=va,comp=y,f=part
हासम् हास pos=n,g=m,c=2,n=s
रुणद्धि रुध् pos=v,p=3,n=s,l=lat