Original

संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरेस् तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् ॥

Segmented

संसृप् तनु-रुचि-भरैः संगम-ग्राम-शौरेः तापिञ्छ-आभैः स्तबकित-तलम् गाहमानो विहायः तुल्य-छाया-स्मृत-नव-तमाल-आवली-वास-सौख्यः मन्ये लोकैः क्षणम् इव पृथक् नः विभाविष्यसे

Analysis

Word Lemma Parse
संसृप् संसृप् pos=va,g=m,c=3,n=p,f=part
तनु तनु pos=n,comp=y
रुचि रुचि pos=n,comp=y
भरैः भर pos=a,g=m,c=3,n=p
संगम संगम pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
शौरेः शौरि pos=n,g=m,c=6,n=s
तापिञ्छ तापिञ्छ pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
स्तबकित स्तबकित pos=a,comp=y
तलम् तल pos=n,g=n,c=2,n=s
गाहमानो गाह् pos=va,g=m,c=1,n=s,f=part
विहायः विहायस् pos=n,g=n,c=2,n=s
तुल्य तुल्य pos=a,comp=y
छाया छाया pos=n,comp=y
स्मृत स्मृ pos=va,comp=y,f=part
नव नव pos=a,comp=y
तमाल तमाल pos=n,comp=y
आवली आवलि pos=n,comp=y
वास वास pos=n,comp=y
सौख्यः सौख्य pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
लोकैः लोक pos=n,g=m,c=3,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
इव इव pos=i
पृथक् पृथक् pos=i
नः मद् pos=n,g=,c=2,n=p
विभाविष्यसे त्वद् pos=n,g=,c=1,n=s