Original

द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थैर् आशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता ॥

Segmented

द्वार-उपान्त-स्थिति-कृत्-अणिम-अपाङ्ग-दत्त-ईह्-अर्थैः आशापालैः निबिडित-बहिस् प्राङ्गणम् सेवमानैः तस्य अदूरे कनक-भवनम् पक्षपातात् प्रविष्टः संपद्-मूर्तिम् प्रणम गिरिजाम् सा हि विश्वस्य माता

Analysis

Word Lemma Parse
द्वार द्वार pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
स्थिति स्थिति pos=n,comp=y
कृत् कृत् pos=a,comp=y
अणिम अणिमन् pos=n,comp=y
अपाङ्ग अपाङ्ग pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
ईह् ईह् pos=va,comp=y,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
आशापालैः आशापाल pos=n,g=m,c=3,n=p
निबिडित निबिडित pos=a,comp=y
बहिस् बहिस् pos=i
प्राङ्गणम् प्राङ्गण pos=n,g=n,c=2,n=s
सेवमानैः सेव् pos=va,g=m,c=3,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
कनक कनक pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
पक्षपातात् पक्षपात pos=n,g=m,c=5,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
संपद् सम्पद् pos=n,comp=y
मूर्तिम् मूर्ति pos=n,g=f,c=2,n=s
प्रणम प्रणम् pos=v,p=2,n=s,l=lot
गिरिजाम् गिरिजा pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
विश्वस्य विश्व pos=n,g=n,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s