Original

पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी इत्थं गौर्या युगपदुभयं द्रष्टुकामो ऽष्टमूर्तिर् मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः ॥

Segmented

पूर्वो भागः स्तन-भर-नतः प्रेक्ष्यते चेद् चल-अक्षः पश्चात् भागः ललित-चिकुरः दृश्यते नो नितम्बी इत्थम् गौर्या युगपद् उभयम् द्रष्टु-कामः ऽष्टमूर्तिः मूर्ति-द्वन्द्वम् वहति भगवान् यः स मुक्त्यै निषेव्यः

Analysis

Word Lemma Parse
पूर्वो पूर्व pos=n,g=m,c=1,n=s
भागः भाग pos=n,g=m,c=1,n=s
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
नतः नम् pos=va,g=m,c=1,n=s,f=part
प्रेक्ष्यते प्रेक्ष् pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
चल चल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
भागः भाग pos=n,g=m,c=1,n=s
ललित लल् pos=va,comp=y,f=part
चिकुरः चिकुर pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
नितम्बी नितम्बिन् pos=a,g=m,c=1,n=s
इत्थम् इत्थम् pos=i
गौर्या गौरी pos=n,g=f,c=6,n=s
युगपद् युगपद् pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽष्टमूर्तिः अष्टमूर्ति pos=n,g=m,c=1,n=s
मूर्ति मूर्ति pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुक्त्यै मुक्ति pos=n,g=f,c=4,n=s
निषेव्यः निषेव् pos=va,g=m,c=1,n=s,f=krtya