Original

पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्कक्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः ॥

Segmented

पार्श्वात् अस्य प्रचलितवतः पावनान् आहृ कुन्द-सु अच्छान् वृषपति-मुख-आसक्त-रोमन्थ-फेनान् छिन्द्युः तापम् तव वृष-पुरी-सङ्गिनः शङ्कर-अङ्क-क्रीडत्-गौरी-कच-तरलन-उद्गन्धि गन्धवाहाः

Analysis

Word Lemma Parse
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रचलितवतः प्रचल् pos=va,g=m,c=6,n=s,f=part
पावनान् पावन pos=a,g=m,c=2,n=p
आहृ आहृ pos=va,g=m,c=1,n=p,f=part
कुन्द कुन्द pos=n,comp=y
सु सु pos=i
अच्छान् अच्छ pos=a,g=m,c=2,n=p
वृषपति वृषपति pos=n,comp=y
मुख मुख pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
रोमन्थ रोमन्थ pos=n,comp=y
फेनान् फेन pos=n,g=m,c=2,n=p
छिन्द्युः छिद् pos=v,p=3,n=p,l=vidhilin
तापम् ताप pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
वृष वृष pos=n,comp=y
पुरी पुरी pos=n,comp=y
सङ्गिनः सङ्गिन् pos=a,g=m,c=6,n=s
शङ्कर शंकर pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
क्रीडत् क्रीड् pos=va,comp=y,f=part
गौरी गौरी pos=n,comp=y
कच कच pos=n,comp=y
तरलन तरलन pos=n,comp=y
उद्गन्धि उद्गन्धि pos=a,g=m,c=1,n=p
गन्धवाहाः गन्धवाह pos=n,g=m,c=1,n=p