Original

श्लाघ्यच्छन्दस्थितिमयि मया शोभने ऽर्थे नियुक्तं श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः ॥

Segmented

श्लाघनीय-छन्द-स्थिति अयि मया शोभने ऽर्थे नियुक्तम् श्राव्यम् शब्दैः सरस-सुमनः-भाजम् अभ्र-अन्त-वृत्ति दूर-प्राप्त्या प्रशिथिलम् इव त्वाम् सखे काव्य-कल्पम् धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः

Analysis

Word Lemma Parse
श्लाघनीय श्लाघ् pos=va,comp=y,f=krtya
छन्द छन्द pos=n,comp=y
स्थिति स्थिति pos=n,g=m,c=2,n=s
अयि अयि pos=i
मया मद् pos=n,g=,c=3,n=s
शोभने शोभन pos=a,g=m,c=7,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
नियुक्तम् नियुज् pos=va,g=m,c=2,n=s,f=part
श्राव्यम् श्रु pos=va,g=m,c=2,n=s,f=krtya
शब्दैः शब्द pos=n,g=m,c=3,n=p
सरस सरस pos=a,comp=y
सुमनः सुमनस् pos=n,comp=y
भाजम् भाज् pos=a,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
अन्त अन्त pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=2,n=s
दूर दूर pos=a,comp=y
प्राप्त्या प्राप्ति pos=n,g=f,c=3,n=s
प्रशिथिलम् प्रशिथिल pos=a,g=m,c=2,n=s
इव इव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सखे सखि pos=n,g=,c=8,n=s
काव्य काव्य pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
यदि यदि pos=i
ननु ननु pos=i
ते त्वद् pos=n,g=,c=6,n=s
शुद्ध शुध् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
प्रचारः प्रचार pos=n,g=m,c=1,n=s