Original

किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथास् तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्वद्व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः ॥

Segmented

किंचिद् पूर्वम् रण-खल-भुवि तद्-मीमांसा-द्वय-कुल-गुरोः तन्मीमांसाद्वयकुलगुरोः सद्म महा-ऋषेः विद्वस्-वृन्दे विवदितु-मनस् आगते यत्र शश्वत् व्याख्या-शाला-वलभी-निलयः तिष्ठते कीर-संघः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
रण रण pos=n,comp=y
खल खल pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
तद् तद् pos=n,comp=y
मीमांसा मीमांसा pos=n,comp=y
द्वय द्वय pos=n,comp=y
कुल कुल pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
तन्मीमांसाद्वयकुलगुरोः सद्मन् pos=n,g=n,c=1,n=s
सद्म पुण्य pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
विद्वस् विद्वस् pos=a,comp=y
वृन्दे वृन्द pos=n,g=n,c=7,n=s
विवदितु विवदितु pos=n,comp=y
मनस् मनस् pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
यत्र यत्र pos=i
शश्वत् शश्वत् pos=i
व्याख्या व्याख्या pos=n,comp=y
शाला शाला pos=n,comp=y
वलभी वलभि pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
कीर कीर pos=n,comp=y
संघः संघ pos=n,g=m,c=1,n=s