Original

यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि द्रष्टव्यो ऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः कात्यायन्या महिषमथनोड्डामरः पादपद्मः ॥

Segmented

यः प्राक् पाणिग्रहण-समये शम्भुना स अनुकम्पम् हस्ते कृत्वा कथम् अपि शनैस् अश्म-पृष्ठे न्यधायि द्रष्टव्यो ऽसौ किसलय-मृदुः मुक्ति-पुरी-आलयायाः कात्यायन्या महिष-मथन-उड्डामरः पाद-पद्मः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्राक् प्राक् pos=i
पाणिग्रहण पाणिग्रहण pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
शम्भुना शम्भु pos=n,g=m,c=3,n=s
pos=i
अनुकम्पम् अनुकम्पा pos=n,g=n,c=2,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
कथम् कथम् pos=i
अपि अपि pos=i
शनैस् शनैस् pos=i
अश्म अश्मन् pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
न्यधायि निधा pos=v,p=3,n=s,l=lun
द्रष्टव्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
ऽसौ अदस् pos=n,g=m,c=1,n=s
किसलय किसलय pos=n,comp=y
मृदुः मृदु pos=a,g=m,c=1,n=s
मुक्ति मुक्ति pos=n,comp=y
पुरी पुरी pos=n,comp=y
आलयायाः आलय pos=n,g=f,c=6,n=s
कात्यायन्या कात्यायनी pos=n,g=f,c=6,n=s
महिष महिष pos=n,comp=y
मथन मथन pos=n,comp=y
उड्डामरः उड्डामर pos=a,g=m,c=1,n=s
पाद पाद pos=n,comp=y
पद्मः पद्म pos=n,g=m,c=1,n=s