Original

ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान् देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः ॥

Segmented

ईष्टे तेषाम् स्तुतिषु न गुरुः का कथा अल्पीयस् नो भ्रातः भूयस् शृणु परिमितम् प्रस्तु-आद्य-अवशेषम् ताम् उत्तीर्णः सरितम् अमृत-स्यन्दिन्-माकन्द-वृन्दान् देशान् पूतान् पत गुण-गणैः नेत्र-नारायणीयैः

Analysis

Word Lemma Parse
ईष्टे ईश् pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
स्तुतिषु स्तुति pos=n,g=f,c=7,n=p
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
का pos=n,g=f,c=1,n=s
कथा कथा pos=n,g=f,c=1,n=s
अल्पीयस् अल्पीयस् pos=a,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
भूयस् भूयस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
परिमितम् परिमा pos=va,g=n,c=1,n=s,f=part
प्रस्तु प्रस्तु pos=va,comp=y,f=part
आद्य आद्य pos=a,comp=y
अवशेषम् अवशेष pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उत्तीर्णः उत्तृ pos=va,g=m,c=1,n=s,f=part
सरितम् सरित् pos=n,g=f,c=2,n=s
अमृत अमृत pos=n,comp=y
स्यन्दिन् स्यन्दिन् pos=a,comp=y
माकन्द माकन्द pos=n,comp=y
वृन्दान् वृन्द pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
पूतान् पू pos=va,g=m,c=2,n=p,f=part
पत पत् pos=v,p=2,n=s,l=lot
गुण गुण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
नेत्र नेत्र pos=n,comp=y
नारायणीयैः नारायणीय pos=a,g=m,c=3,n=p