Original

सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते तेषां तेषामतिशयजुषः शीलविद्यानुभावाः ॥

Segmented

सर्व-उत्कृष्टाः जगति विदिताः केरलेषु द्विजेन्द्रा वल्लीक-ओणि तत् अपि महिमा का अपि मध्य-श्रितानाम् तत्र अपि अस्याः सलिल-पवना यत्र यत्र प्रथन्ते तेषाम् तेषाम् अतिशय-जुषः शील-विद्या-अनुभावाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उत्कृष्टाः उत्कृष्ट pos=a,g=m,c=1,n=p
जगति जगन्त् pos=n,g=n,c=7,n=s
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
केरलेषु केरल pos=n,g=m,c=7,n=p
द्विजेन्द्रा द्विजेन्द्र pos=n,g=m,c=1,n=p
वल्लीक वल्लीक pos=n,comp=y
ओणि ओणि pos=n,g=f,c=6,n=d
तत् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
महिमा महिमा pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
अपि अपि pos=i
मध्य मध्य pos=n,comp=y
श्रितानाम् श्रि pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
अपि अपि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
सलिल सलिल pos=n,comp=y
पवना पवन pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
यत्र यत्र pos=i
प्रथन्ते प्रथ् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अतिशय अतिशय pos=n,comp=y
जुषः जुष् pos=a,g=m,c=1,n=p
शील शील pos=n,comp=y
विद्या विद्या pos=n,comp=y
अनुभावाः अनुभाव pos=n,g=m,c=1,n=p