Original

शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातैर् भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् ॥

Segmented

शास्ता तस्या यदि तट-पथैः शम्बर-क्रोड-वासी तिष्ठन् अश्वे जविनि मृगया-कौतुकी संचरेत लुम्पेः तस्य श्रमजल-कणान् कोमलैः पक्ष-वातैः भूयात् प्रीत्यै लघु च समये सेवनम् हि प्रभूणाम्

Analysis

Word Lemma Parse
शास्ता शास्तृ pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
यदि यदि pos=i
तट तट pos=n,comp=y
पथैः पथ pos=n,g=m,c=3,n=p
शम्बर शम्बर pos=n,comp=y
क्रोड क्रोड pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
जविनि जविन् pos=a,g=m,c=7,n=s
मृगया मृगया pos=n,comp=y
कौतुकी कौतुकिन् pos=a,g=m,c=1,n=s
संचरेत संचर् pos=v,p=3,n=s,l=vidhilin
लुम्पेः लुप् pos=v,p=2,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
श्रमजल श्रमजल pos=n,comp=y
कणान् कण pos=n,g=m,c=2,n=p
कोमलैः कोमल pos=a,g=m,c=3,n=p
पक्ष पक्ष pos=n,comp=y
वातैः वात pos=n,g=m,c=3,n=p
भूयात् भू pos=v,p=3,n=s,l=ashirlin
प्रीत्यै प्रीति pos=n,g=f,c=4,n=s
लघु लघु pos=a,g=n,c=1,n=s
pos=i
समये समय pos=n,g=m,c=7,n=s
सेवनम् सेवन pos=n,g=n,c=1,n=s
हि हि pos=i
प्रभूणाम् प्रभु pos=a,g=m,c=6,n=p