Original

शैवालौघच्छुरितकमला सैकतस्रंसिहंसा नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं मन्ये दीनां विरहदशया प्रेयसीं मे ऽनुयायात् ॥

Segmented

शैवाल-ओघ-छुरित-कमला सैकत-स्रंसिन्-हंसा नीता कार्श्यम् तपन-किरणैः वासरेषु एषु सिन्धुः आकीर्ण-अस्य आमलक-निकरैः श्रोणि-विभ्रंशिन्-काञ्चीम् मन्ये दीनाम् विरह-दशया प्रेयसीम् मे ऽनुयायात्

Analysis

Word Lemma Parse
शैवाल शैवाल pos=n,comp=y
ओघ ओघ pos=n,comp=y
छुरित छुरित pos=a,comp=y
कमला कमल pos=n,g=f,c=1,n=s
सैकत सैकत pos=n,comp=y
स्रंसिन् स्रंसिन् pos=a,comp=y
हंसा हंस pos=n,g=f,c=1,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
कार्श्यम् कार्श्य pos=n,g=n,c=2,n=s
तपन तपन pos=n,comp=y
किरणैः किरण pos=n,g=m,c=3,n=p
वासरेषु वासर pos=n,g=m,c=7,n=p
एषु इदम् pos=n,g=m,c=7,n=p
सिन्धुः सिन्धु pos=n,g=f,c=1,n=s
आकीर्ण आकृ pos=va,comp=y,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
आमलक आमलक pos=n,comp=y
निकरैः निकर pos=n,g=m,c=3,n=p
श्रोणि श्रोणि pos=n,comp=y
विभ्रंशिन् विभ्रंशिन् pos=a,comp=y
काञ्चीम् काञ्ची pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दीनाम् दीन pos=a,g=f,c=2,n=s
विरह विरह pos=n,comp=y
दशया दशा pos=n,g=f,c=3,n=s
प्रेयसीम् प्रेयस् pos=a,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुयायात् अनुया pos=v,p=3,n=s,l=vidhilin