Original

साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः प्रायो ऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् ॥

Segmented

साकम् कान्तैः मिलति ललितम् केरलीनाम् कदम्बे मद्-प्रेयस्याः प्रिय-सखैः महा-माघ-सेवा-आगतायाः पायम् पायम् मुख-परिमलम् मोहनम् यत्र मत्ताः प्रायो अद्य अपि भ्रमर-कलभाः न एव जिघ्रन्ति पद्मान्

Analysis

Word Lemma Parse
साकम् साकम् pos=i
कान्तैः कान्त pos=a,g=m,c=3,n=p
मिलति मिल् pos=v,p=3,n=s,l=lat
ललितम् ललित pos=n,g=n,c=1,n=s
केरलीनाम् केरली pos=n,g=f,c=6,n=p
कदम्बे कदम्ब pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
प्रेयस्याः प्रेयस् pos=a,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
माघ माघ pos=n,comp=y
सेवा सेवा pos=n,comp=y
आगतायाः आगम् pos=va,g=f,c=6,n=s,f=part
पायम् पा pos=vi
पायम् पा pos=vi
मुख मुख pos=n,comp=y
परिमलम् परिमल pos=n,g=m,c=2,n=s
मोहनम् मोहन pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
प्रायो प्रायस् pos=i
अद्य अद्य pos=i
अपि अपि pos=i
भ्रमर भ्रमर pos=n,comp=y
कलभाः कलभ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जिघ्रन्ति घ्रा pos=v,p=3,n=p,l=lat
पद्मान् पद्म pos=n,g=m,c=2,n=p