Original

पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् ॥

Segmented

पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी संध्या-नृत्त-भ्रमीषु सन्ध्यानृत्तभ्रमिषु मस्तकात् जाह्नवी इव नावा-क्षेत्र-प्रणयिन् रमया आक्रान्त-दोस्-मध्यम् आस्ते कूले यस्याः कुवलय-दल-श्यामलम् धाम किंचित्

Analysis

Word Lemma Parse
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रवहति प्रवह् pos=v,p=3,n=s,l=lat
निला नाम pos=i
नाम कल्लोलिनी pos=n,g=f,c=1,n=s
कल्लोलिनी तद् pos=n,g=f,c=1,n=s
संध्या संध्या pos=n,comp=y
नृत्त नृत्त pos=n,comp=y
भ्रमीषु भ्रमि pos=n,g=f,c=7,n=p
सन्ध्यानृत्तभ्रमिषु पत् pos=va,g=f,c=1,n=s,f=part
मस्तकात् मस्तक pos=n,g=n,c=5,n=s
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
इव इव pos=i
नावा नावा pos=n,comp=y
क्षेत्र क्षेत्र pos=n,comp=y
प्रणयिन् प्रणयिन् pos=a,g=n,c=1,n=s
रमया रमा pos=n,g=f,c=3,n=s
आक्रान्त आक्रम् pos=va,comp=y,f=part
दोस् दोस् pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
कूले कूल pos=n,g=n,c=7,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
कुवलय कुवलय pos=n,comp=y
दल दल pos=n,comp=y
श्यामलम् श्यामल pos=a,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s