Original

सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्दपाणेः पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्रश् चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती ॥

Segmented

सेव्यम् शम्भोः अरुणम् उरसः ताडनात् दण्डपाणेः पाद-अम्भोजम् शिखरि-तनया-पाणि-संवाह-योग्यम् येन आक्रान्ते सति गिरिपतौ चक्रन्द अधस् कृत-भुज-वनः चक्रन्दाधःकृतभुजवनो रक्षसाम्

Analysis

Word Lemma Parse
सेव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
शम्भोः शम्भु pos=n,g=m,c=6,n=s
अरुणम् अरुण pos=a,g=n,c=1,n=s
उरसः उरस् pos=n,g=n,c=6,n=s
ताडनात् ताडन pos=n,g=n,c=5,n=s
दण्डपाणेः दण्डपाणि pos=n,g=m,c=6,n=s
पाद पाद pos=n,comp=y
अम्भोजम् अम्भोज pos=n,g=n,c=1,n=s
शिखरि शिखरिन् pos=n,comp=y
तनया तनया pos=n,comp=y
पाणि पाणि pos=n,comp=y
संवाह संवाह pos=n,comp=y
योग्यम् योग्य pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
आक्रान्ते आक्रम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
गिरिपतौ गिरिपति pos=n,g=m,c=7,n=s
चक्रन्द क्रन्द् pos=v,p=3,n=s,l=lit
अधस् अधस् pos=i
कृत कृ pos=va,comp=y,f=part
भुज भुज pos=n,comp=y
वनः वन pos=n,g=m,c=1,n=s
चक्रन्दाधःकृतभुजवनो रक्षस् pos=n,g=n,c=6,n=p
रक्षसाम् चक्रवर्तिन् pos=n,g=m,c=1,n=s