Original

ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान् श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् ॥

Segmented

ब्रह्म-अभ्यास-प्रशमय्-कलि प्राप्य दीप्रान् प्रकाशान् श्वेत-अरण्यम् व्रज बहु-मतम् धाम मृत्युञ्जयस्य दृष्ट्वा दूरे सकृत् अपि जना यत् न पश्यन्ति अवश्यम् मृत्युनः वक्त्रम् निटिल-घटित-भ्रूकुटीकम् कदाचित्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
प्रशमय् प्रशमय् pos=va,comp=y,f=part
कलि कलि pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
दीप्रान् दीप्र pos=a,g=m,c=2,n=p
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
श्वेत श्वेत pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=2,n=s,f=part
धाम धामन् pos=n,g=n,c=2,n=s
मृत्युञ्जयस्य मृत्युंजय pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
दूरे दूर pos=n,g=n,c=7,n=s
सकृत् सकृत् pos=i
अपि अपि pos=i
जना जन pos=n,g=m,c=1,n=p
यत् यत् pos=i
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
अवश्यम् अवश्यम् pos=i
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
निटिल निटिल pos=a,comp=y
घटित घट् pos=va,comp=y,f=part
भ्रूकुटीकम् भ्रूकुटीक pos=n,g=n,c=2,n=s
कदाचित् कदाचिद् pos=i