Original

अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः ॥

Segmented

अन्तः तोषम् मम वितनुषे हन्त जाने भवन्तम् स्कन्धावार-प्रथम-सु भटम् पञ्चबाणस्य राज्ञः कूज अ व्याजात् हितम् उपदिशन् कोकिलैः अ व्याज-बन्धो कान्तैः साकम् ननु घटयसे कामिनीः मान-भाजः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
तोषम् तोष pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
वितनुषे वितन् pos=v,p=2,n=s,l=lat
हन्त हन्त pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
स्कन्धावार स्कन्धावार pos=n,comp=y
प्रथम प्रथम pos=a,comp=y
सु सु pos=i
भटम् भट pos=n,g=m,c=2,n=s
पञ्चबाणस्य पञ्चबाण pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कूज कूज् pos=v,p=2,n=s,l=lot
pos=i
व्याजात् व्याज pos=n,g=m,c=5,n=s
हितम् हित pos=a,g=n,c=2,n=s
उपदिशन् उपदिश् pos=va,g=m,c=1,n=s,f=part
कोकिलैः कोकिल pos=n,g=m,c=8,n=s
pos=i
व्याज व्याज pos=n,comp=y
बन्धो बन्धु pos=n,g=m,c=8,n=s
कान्तैः कान्त pos=a,g=m,c=3,n=p
साकम् साकम् pos=i
ननु ननु pos=i
घटयसे घटय् pos=v,p=2,n=s,l=lat
कामिनीः कामिनी pos=n,g=f,c=2,n=p
मान मान pos=n,comp=y
भाजः भाज् pos=a,g=f,c=2,n=p