Original

कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदानाद् उड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः हारं हारं मदनपृतनाकाहलैः कण्ठनादैर् उत्कण्ठानां जनपदमृगीलोचनानां मनांसि ॥

Segmented

कृष्ट्वा दृष्टिम् कथम् अपि ततः कौतुकानाम् निदानाद् उड्डीयेथाः पथि विटपिनाम् पुष्प-माध्वीम् लिहानः हारम् हारम् मदन-पृतना-काहलैः कण्ठ-नादैः उत्कण्ठानाम् जनपद-मृगी-लोचनानाम् मनांसि

Analysis

Word Lemma Parse
कृष्ट्वा कृष् pos=vi
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
अपि अपि pos=i
ततः ततस् pos=i
कौतुकानाम् कौतुक pos=n,g=n,c=6,n=p
निदानाद् निदान pos=n,g=n,c=5,n=s
उड्डीयेथाः उड्डीय् pos=v,p=2,n=s,l=vidhilin
पथि पथिन् pos=n,g=,c=7,n=s
विटपिनाम् विटपिन् pos=n,g=m,c=6,n=p
पुष्प पुष्प pos=n,comp=y
माध्वीम् माध्वी pos=n,g=f,c=2,n=s
लिहानः लिह् pos=va,g=m,c=1,n=s,f=part
हारम् हार pos=n,g=m,c=2,n=s
हारम् हार pos=n,g=m,c=2,n=s
मदन मदन pos=n,comp=y
पृतना पृतना pos=n,comp=y
काहलैः काहल pos=a,g=m,c=3,n=p
कण्ठ कण्ठ pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
उत्कण्ठानाम् उत्कण्ठ pos=a,g=f,c=6,n=p
जनपद जनपद pos=n,comp=y
मृगी मृगी pos=n,comp=y
लोचनानाम् लोचन pos=n,g=f,c=6,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p