Original

तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः ॥

Segmented

तद्-सौध-अग्रेषु अरुण-दृषद् सान्द्र-सिन्दूर-कल्पम् तेजः-पुञ्जम् किसलय-धिया चर्वितुम् मा आरभेथाः दृष्ट्वा वातायन-विनिहितैः लोचन-अब्जैः तरुणी वल्गत्-वक्षोरुहम् उपचितैः हस्त-तालैः हसेयुः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
सौध सौध pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
अरुण अरुण pos=a,comp=y
दृषद् दृषद् pos=n,g=f,c=6,n=p
सान्द्र सान्द्र pos=a,comp=y
सिन्दूर सिन्दूर pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
पुञ्जम् पुञ्ज pos=n,g=m,c=2,n=s
किसलय किसलय pos=n,comp=y
धिया धी pos=n,g=f,c=3,n=s
चर्वितुम् चर्व् pos=vi
मा मा pos=i
आरभेथाः आरभ् pos=v,p=2,n=s,l=vidhilin
दृष्ट्वा दृश् pos=vi
वातायन वातायन pos=n,comp=y
विनिहितैः विनिधा pos=va,g=n,c=3,n=p,f=part
लोचन लोचन pos=n,comp=y
अब्जैः अब्ज pos=n,g=n,c=3,n=p
तरुणी तरुणी pos=n,g=f,c=1,n=p
वल्गत् वल्ग् pos=va,comp=y,f=part
वक्षोरुहम् वक्षोरुह pos=n,g=n,c=2,n=s
उपचितैः उपचि pos=va,g=m,c=3,n=p,f=part
हस्त हस्त pos=n,comp=y
तालैः ताल pos=n,g=m,c=3,n=p
हसेयुः हस् pos=v,p=3,n=p,l=vidhilin