Original

यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव ॥

Segmented

यत्र ज्ञात्वा कृत-निलयनाम् इन्दिराम् आत्म-कन्याम् मन्ये स्नेह-आकुलित-हृदयः वाहिनीनाम् विवोढा तत् तद् द्वीप-अन्तर-शत-समानी-रत्न-ओघ-पूर्णम् नौका-जालम् मुहुः उपहृ वीचिभिः श्लिष्यति इव

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ज्ञात्वा ज्ञा pos=vi
कृत कृ pos=va,comp=y,f=part
निलयनाम् निलयन pos=n,g=f,c=2,n=s
इन्दिराम् इन्दिरा pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
स्नेह स्नेह pos=n,comp=y
आकुलित आकुलित pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
वाहिनीनाम् वाहिनी pos=n,g=f,c=6,n=p
विवोढा विवोढृ pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
द्वीप द्वीप pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
शत शत pos=n,comp=y
समानी समानी pos=va,comp=y,f=part
रत्न रत्न pos=n,comp=y
ओघ ओघ pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
नौका नौका pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
मुहुः मुहुर् pos=i
उपहृ उपहृ pos=va,g=m,c=1,n=s,f=part
वीचिभिः वीचि pos=n,g=m,c=3,n=p
श्लिष्यति श्लिष् pos=v,p=3,n=s,l=lat
इव इव pos=i