Original

व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे भारो हारः स्तनकलशयोर्भासुरे मन्दहासे यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् ॥

Segmented

व्यर्थम् कर्णे नव-कुवलयम् विद्यमाने कटाक्षे भारो हारः स्तन-कलशयोः भासुरे मन्द-हासे यत्र स्निग्धेषु अपि मद्-भृङ्गे माद्यद्भृङ्गे सति परिमले मङ्गलाय

Analysis

Word Lemma Parse
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
नव नव pos=a,comp=y
कुवलयम् कुवलय pos=n,g=n,c=1,n=s
विद्यमाने विद् pos=va,g=m,c=7,n=s,f=part
कटाक्षे कटाक्ष pos=n,g=m,c=7,n=s
भारो भार pos=n,g=m,c=1,n=s
हारः हार pos=n,g=m,c=1,n=s
स्तन स्तन pos=n,comp=y
कलशयोः कलश pos=n,g=n,c=6,n=d
भासुरे भासुर pos=a,g=m,c=7,n=s
मन्द मन्द pos=a,comp=y
हासे हास pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
स्निग्धेषु स्निग्ध pos=a,g=m,c=7,n=p
अपि अपि pos=i
मद् मद् pos=va,comp=y,f=part
भृङ्गे भृङ्ग pos=n,g=m,c=7,n=s
माद्यद्भृङ्गे अस् pos=va,g=m,c=7,n=s,f=part
सति परिमल pos=n,g=m,c=7,n=s
परिमले मङ्गल pos=n,g=n,c=4,n=s
मङ्गलाय प्रसून pos=n,g=n,c=1,n=s