Original

कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति ॥

Segmented

कुर्यात् प्रीतिम् तव नयनयोः कुक्कुटक्रोड-नाम प्रासाद-अग्र-उल्लिख्-गगनम् पत्तनम् तत् प्रतीतम् यद् दोस्-वीर्य-द्रढिमन्-करदीभूत-राजन्य-वीराः शूर-अग्रणी शिखरि-जलधि-स्वामिन् पालयन्ति

Analysis

Word Lemma Parse
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
नयनयोः नयन pos=n,g=n,c=6,n=d
कुक्कुटक्रोड कुक्कुटक्रोड pos=n,comp=y
नाम नामन् pos=n,g=n,c=1,n=s
प्रासाद प्रासाद pos=n,comp=y
अग्र अग्र pos=n,comp=y
उल्लिख् उल्लिख् pos=va,comp=y,f=part
गगनम् गगन pos=n,g=n,c=1,n=s
पत्तनम् पत्तन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रतीतम् प्रती pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
दोस् दोस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
द्रढिमन् द्रढिमन् pos=n,comp=y
करदीभूत करदीभूत pos=n,comp=y
राजन्य राजन्य pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
शूर शूर pos=n,comp=y
अग्रणी अग्रणी pos=n,g=f,c=1,n=p
शिखरि शिखरिन् pos=n,comp=y
जलधि जलधि pos=n,comp=y
स्वामिन् स्वामिन् pos=n,g=m,c=1,n=p
पालयन्ति पालय् pos=v,p=3,n=p,l=lat