Original

मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां वामाक्षीणां नयनचुलकैः सादरं पीयमानः ॥

Segmented

मुक्ता-जालैः धवल-पुलिनम् वीचि-माला-विकीर्णैः कूल-अध्वानम् कुसुमित-तरु-स्निग्धम् आलम्ब् देशात् देशम् व्रजसि कुतुक-उत्तान-मूढ-आननानाम् वाम-अक्षानाम् नयन-चुलकैः सादरम् पीयमानः

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
धवल धवल pos=a,comp=y
पुलिनम् पुलिन pos=n,g=n,c=2,n=s
वीचि वीचि pos=n,comp=y
माला माला pos=n,comp=y
विकीर्णैः विकृ pos=va,g=n,c=3,n=p,f=part
कूल कूल pos=n,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
कुसुमित कुसुमित pos=a,comp=y
तरु तरु pos=n,comp=y
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
आलम्ब् आलम्ब् pos=va,g=m,c=1,n=s,f=part
देशात् देश pos=n,g=m,c=5,n=s
देशम् देश pos=n,g=m,c=2,n=s
व्रजसि व्रज् pos=v,p=2,n=s,l=lat
कुतुक कुतुक pos=n,comp=y
उत्तान उत्तान pos=a,comp=y
मूढ मुह् pos=va,comp=y,f=part
आननानाम् आनन pos=n,g=f,c=6,n=p
वाम वाम pos=a,comp=y
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
नयन नयन pos=n,comp=y
चुलकैः चुलक pos=n,g=n,c=3,n=p
सादरम् सादर pos=a,g=n,c=2,n=s
पीयमानः पा pos=va,g=m,c=1,n=s,f=part