Original

उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रैर् वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् ॥

Segmented

उन्मज्जद्भिः पुनः इव जवात् पक्षवत् गिरि-इन्द्रैः वृन्दैः नावाम् भुज-पटलिका-उड्डामरैः गाह्यमानम् शयन-सदनम् पुष्प-वाटम् पुरारेः पाकस्थानम् निखिल-मरुताम् पश्य वारान् निधानम्

Analysis

Word Lemma Parse
उन्मज्जद्भिः उन्मज्ज् pos=va,g=m,c=3,n=p,f=part
पुनः पुनर् pos=i
इव इव pos=i
जवात् जव pos=n,g=m,c=5,n=s
पक्षवत् पक्षवत् pos=a,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
नावाम् नावा pos=n,g=f,c=2,n=s
भुज भुज pos=n,comp=y
पटलिका पटलिका pos=n,comp=y
उड्डामरैः उड्डामर pos=a,g=m,c=3,n=p
गाह्यमानम् गाह् pos=va,g=n,c=2,n=s,f=part
शयन शयन pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
पुष्प पुष्प pos=n,comp=y
वाटम् वाट pos=n,g=m,c=2,n=s
पुरारेः पुरारि pos=n,g=m,c=6,n=s
पाकस्थानम् पाकस्थान pos=n,g=n,c=2,n=s
निखिल निखिल pos=a,comp=y
मरुताम् मरुत् pos=n,g=m,c=6,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
वारान् वार pos=n,g=m,c=2,n=p
निधानम् निधान pos=n,g=n,c=2,n=s