Original

दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः ॥

Segmented

दृष्ट्वा देवम् परिसर-जुः शम्बरे बालकृष्णम् लोपामुद्रा-सख-तिलकितम् दिङ्मुखम् भूषयिष्यन् कोलानेलावन-सुरभिलान् याहि यत्र प्रथन्ते वेला-अतीत-प्रथित-वचसः शङ्कर-आद्याः कवि-इन्द्राः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
परिसर परिसर pos=n,comp=y
जुः जुष् pos=a,g=m,c=2,n=s
शम्बरे शम्बर pos=n,g=m,c=7,n=s
बालकृष्णम् बालकृष्ण pos=n,g=m,c=2,n=s
लोपामुद्रा लोपामुद्रा pos=n,comp=y
सख सख pos=n,comp=y
तिलकितम् तिलकित pos=a,g=m,c=2,n=s
दिङ्मुखम् दिङ्मुख pos=n,g=n,c=2,n=s
भूषयिष्यन् भूषय् pos=va,g=m,c=1,n=s,f=part
कोलानेलावन कोलानेलावन pos=n,comp=y
सुरभिलान् सुरभिल pos=n,g=m,c=2,n=p
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
प्रथन्ते प्रथ् pos=v,p=3,n=p,l=lat
वेला वेला pos=n,comp=y
अतीत अती pos=va,comp=y,f=part
प्रथित प्रथ् pos=va,comp=y,f=part
वचसः वचस् pos=n,g=m,c=1,n=p
शङ्कर शंकर pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
कवि कवि pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p