Original

अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् त्वत्सम्पर्कं सुभग नियतं काङ्क्षते ऽसौ विलोला लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा ॥

Segmented

अत्र आयाहि प्रिय-सखैः ननु स्वागतम् पश्य पार्श्वे प्रत्यग्र-उदि-मधु-रस-कण-स्वेदिन् चूत-वल्लीम् त्वद्-सम्पर्कम् सुभग नियतम् काङ्क्षते ऽसौ विलोला लोलम्ब-अक्षी चल-किसलयैः आह्वा स रागा

Analysis

Word Lemma Parse
अत्र अत्र pos=i
आयाहि आया pos=v,p=2,n=s,l=lot
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=8,n=s
ननु ननु pos=i
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
प्रत्यग्र प्रत्यग्र pos=a,comp=y
उदि उदि pos=va,comp=y,f=part
मधु मधु pos=a,comp=y
रस रस pos=n,comp=y
कण कण pos=n,comp=y
स्वेदिन् स्वेदिन् pos=a,g=f,c=2,n=s
चूत चूत pos=n,comp=y
वल्लीम् वल्ली pos=n,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
सम्पर्कम् सम्पर्क pos=n,g=m,c=2,n=s
सुभग सुभग pos=a,g=m,c=8,n=s
नियतम् नियतम् pos=i
काङ्क्षते काङ्क्ष् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=f,c=1,n=s
विलोला विलोल pos=a,g=f,c=1,n=s
लोलम्ब लोलम्ब pos=n,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
चल चल pos=a,comp=y
किसलयैः किसलय pos=n,g=m,c=3,n=p
आह्वा आह्वा pos=va,g=f,c=1,n=s,f=part
pos=i
रागा राग pos=n,g=f,c=1,n=s