Original

प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे बालाशोकस्तबकरुचिरे भानवीये मयूखे प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय ॥

Segmented

प्राप्त-उन्मेषे प्रथम-शिखरि-प्रस्थ-दाव-अग्नि-कल्पे बाल-अशोक-स्तबक-रुचिरे भानवीये मयूखे प्रस्थातुम् त्वम् पुनः अपि सखे प्रक्रमेथाः प्रभाते स्व-आत्म-क्लेशः सुहृद्-उपकृतौ त्वादृशानाम् सुखाय

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
उन्मेषे उन्मेष pos=n,g=m,c=7,n=s
प्रथम प्रथम pos=a,comp=y
शिखरि शिखरिन् pos=n,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
कल्पे कल्प pos=a,g=m,c=7,n=s
बाल बाल pos=a,comp=y
अशोक अशोक pos=n,comp=y
स्तबक स्तबक pos=n,comp=y
रुचिरे रुचिर pos=a,g=m,c=7,n=s
भानवीये भानवीय pos=a,g=m,c=7,n=s
मयूखे मयूख pos=n,g=m,c=7,n=s
प्रस्थातुम् प्रस्था pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
सखे सखि pos=n,g=,c=8,n=s
प्रक्रमेथाः प्रक्रम् pos=v,p=2,n=s,l=vidhilin
प्रभाते प्रभात pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
क्लेशः क्लेश pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
उपकृतौ उपकृति pos=n,g=f,c=7,n=s
त्वादृशानाम् त्वादृश pos=a,g=m,c=6,n=p
सुखाय सुख pos=n,g=n,c=4,n=s