Original

वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् ॥

Segmented

वेला-वाताः चरम-जलधेः वीचिम् आन्दोलयन्तः स्तोक-उन्निद्रैः कुमुद-मुकुलैः पीत-मुक्तवन्तः सरस्सु स्वेद-अङ्कूरान् सुरत-जनितान् सुभ्रुवाम् चोरयन्तः सेविष्यन्ते निशि परभृत त्वाम् सुखेन प्रसुप्तम्

Analysis

Word Lemma Parse
वेला वेला pos=n,comp=y
वाताः वात pos=n,g=m,c=1,n=p
चरम चरम pos=a,comp=y
जलधेः जलधि pos=n,g=m,c=6,n=s
वीचिम् वीचि pos=n,g=m,c=2,n=s
आन्दोलयन्तः आन्दोलय् pos=va,g=m,c=1,n=p,f=part
स्तोक स्तोक pos=n,comp=y
उन्निद्रैः उन्निद्र pos=a,g=m,c=3,n=p
कुमुद कुमुद pos=n,comp=y
मुकुलैः मुकुल pos=n,g=m,c=3,n=p
पीत पा pos=va,comp=y,f=part
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
सरस्सु सरस् pos=n,g=n,c=7,n=p
स्वेद स्वेद pos=n,comp=y
अङ्कूरान् अङ्कूर pos=n,g=m,c=2,n=p
सुरत सुरत pos=n,comp=y
जनितान् जनय् pos=va,g=m,c=2,n=p,f=part
सुभ्रुवाम् सुभ्रू pos=n,g=f,c=7,n=s
चोरयन्तः चोरय् pos=va,g=m,c=1,n=p,f=part
सेविष्यन्ते सेव् pos=v,p=3,n=p,l=lrt
निशि निश् pos=n,g=f,c=7,n=s
परभृत परभृत pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुखेन सुखेन pos=i
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part