Original

विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जैर् वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः ॥

Segmented

विष्वक्-कीर्णैः इव पशुपतेः कंधर-कान्ति-पुञ्जैः वीत-आलोके जगति तिमिरैः व्योम-नीलाब्ज-भृङ्गैः विश्रान्तः सन् क्वचन विपुले वृक्ष-शाखा-कुटुम्बे ताम् तत्र एव क्षपय रजनीम् श्रान्त-विस्रस्त-पक्षः

Analysis

Word Lemma Parse
विष्वक् विष्वञ्च् pos=a,comp=y
कीर्णैः कृ pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पशुपतेः पशुपति pos=n,g=m,c=6,n=s
कंधर कंधर pos=n,comp=y
कान्ति कान्ति pos=n,comp=y
पुञ्जैः पुञ्ज pos=n,g=m,c=3,n=p
वीत वी pos=va,comp=y,f=part
आलोके आलोक pos=n,g=n,c=7,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
तिमिरैः तिमिर pos=a,g=n,c=3,n=p
व्योम व्योमन् pos=n,comp=y
नीलाब्ज नीलाब्ज pos=n,comp=y
भृङ्गैः भृङ्ग pos=n,g=m,c=3,n=p
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
क्वचन क्वचन pos=i
विपुले विपुल pos=a,g=n,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
शाखा शाखा pos=n,comp=y
कुटुम्बे कुटुम्ब pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
क्षपय क्षपय् pos=v,p=2,n=s,l=lot
रजनीम् रजनी pos=n,g=f,c=2,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
विस्रस्त विस्रंस् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s