Original

तस्मिन् काले बलिमहजुषां वारवामालकानां स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः ॥

Segmented

तस्मिन् काले बलि-मह-जुषाम् वार-वाम-अलकानाम् स्थाली-चक्रे स्तन-तट-धृते स अनुरागे हृदि इव बिंब-व्याजात् विशति भवति स्यात् अमुष्य इति शङ्के स्पष्ट-अङ्कस्य क्षणम् उदय-गस्य इन्दु-बिम्बस्य लक्ष्मीः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
बलि बलि pos=n,comp=y
मह मह pos=n,comp=y
जुषाम् जुष् pos=a,g=m,c=6,n=p
वार वार pos=n,comp=y
वाम वाम pos=a,comp=y
अलकानाम् अलक pos=n,g=m,c=6,n=p
स्थाली स्थाली pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
स्तन स्तन pos=n,comp=y
तट तट pos=n,comp=y
धृते धृ pos=va,g=n,c=7,n=s,f=part
pos=i
अनुरागे अनुराग pos=n,g=n,c=7,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
इव इव pos=i
बिंब बिम्ब pos=n,comp=y
व्याजात् व्याज pos=n,g=m,c=5,n=s
विशति विश् pos=v,p=3,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अमुष्य अदस् pos=n,g=m,c=6,n=s
इति इति pos=i
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
स्पष्ट पश् pos=va,comp=y,f=part
अङ्कस्य अङ्क pos=n,g=m,c=6,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
उदय उदय pos=n,comp=y
गस्य pos=a,g=m,c=6,n=s
इन्दु इन्दु pos=n,comp=y
बिम्बस्य बिम्ब pos=n,g=m,c=6,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s