Original

इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौलेर् लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि ॥

Segmented

इत्थम् स्तुत्वा बहिस् उपवन-उपान्त-माकन्द-शृङ्गे यावत् भानुः व्रजति चरमम् भूधरम् तावत् आस्स्व द्रक्ष्यस्य् ताण्डवानि इन्दुमौलेः लास्य-क्रीडा-ललित-गिरिजा-अपाङ्ग-संभावितानि

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
स्तुत्वा स्तु pos=vi
बहिस् बहिस् pos=i
उपवन उपवन pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
माकन्द माकन्द pos=n,comp=y
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
यावत् यावत् pos=i
भानुः भानु pos=n,g=m,c=1,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
चरमम् चरम pos=a,g=m,c=2,n=s
भूधरम् भूधर pos=n,g=m,c=2,n=s
तावत् तावत् pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
द्रक्ष्यस्य् दृश् pos=v,p=2,n=s,l=lrt
ताण्डवानि ताण्डव pos=n,g=n,c=2,n=p
इन्दुमौलेः इन्दुमौलि pos=n,g=m,c=6,n=s
लास्य लास्य pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
ललित लल् pos=va,comp=y,f=part
गिरिजा गिरिजा pos=n,comp=y
अपाङ्ग अपाङ्ग pos=n,comp=y
संभावितानि सम्भावय् pos=va,g=n,c=2,n=p,f=part