Original

दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो ॥

Segmented

दिव्य-ऐश्वर्यम् दिशसि भजताम् वर्तसे भिक्षमाणो गौर्यम् अङ्के वहसि भसितम् पञ्चबाणम् चकर्थ कृत्स्नम् व्याप्य स्फुरसि भुवनम् मृग्यसे च आगम-अन्तैः कः ते तत्त्वम् प्रभवति परिच्छेत्तुम् आश्चर्य-सिन्धो

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
दिशसि दिश् pos=v,p=2,n=s,l=lat
भजताम् भज् pos=va,g=m,c=6,n=p,f=part
वर्तसे वृत् pos=v,p=2,n=s,l=lat
भिक्षमाणो भिक्ष् pos=va,g=m,c=1,n=s,f=part
गौर्यम् गौरी pos=n,g=f,c=2,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
वहसि वह् pos=v,p=2,n=s,l=lat
भसितम् भसित pos=n,g=n,c=2,n=s
पञ्चबाणम् पञ्चबाण pos=n,g=m,c=2,n=s
चकर्थ कृ pos=v,p=2,n=s,l=lit
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
व्याप्य व्याप् pos=vi
स्फुरसि स्फुर् pos=v,p=2,n=s,l=lat
भुवनम् भुवन pos=n,g=n,c=2,n=s
मृग्यसे मृगय् pos=v,p=2,n=s,l=lat
pos=i
आगम आगम pos=n,comp=y
अन्तैः अन्त pos=n,g=m,c=3,n=p
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
परिच्छेत्तुम् परिच्छिद् pos=vi
आश्चर्य आश्चर्य pos=a,comp=y
सिन्धो सिन्धु pos=n,g=m,c=8,n=s