Original

श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान् ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् ॥

Segmented

श्री-नन्दि-भ्रू-नियमय्-मिथस् रोधम् आबद्ध-सेवा ब्रह्म-इन्द्र-आद्यान् क्वचन विबुधान् सादरम् वीक्षमाणः गायन्तीनाम् क्वचिद् अपि सखे कोमलान् किन्नरीणाम् वीणा-रावान् उपशृणु भवत्-कूजितेन अ विशिष्टान्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
नन्दि नन्दिन् pos=n,comp=y
भ्रू भ्रू pos=n,comp=y
नियमय् नियमय् pos=va,comp=y,f=part
मिथस् मिथस् pos=i
रोधम् रोध pos=n,g=m,c=2,n=s
आबद्ध आबन्ध् pos=va,comp=y,f=part
सेवा सेवा pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आद्यान् आद्य pos=a,g=m,c=2,n=p
क्वचन क्वचन pos=i
विबुधान् विबुध pos=n,g=m,c=2,n=p
सादरम् सादर pos=a,g=n,c=2,n=s
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
गायन्तीनाम् गा pos=va,g=f,c=6,n=p,f=part
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
सखे सखि pos=n,g=,c=8,n=s
कोमलान् कोमल pos=a,g=m,c=2,n=p
किन्नरीणाम् किंनरी pos=n,g=f,c=6,n=p
वीणा वीणा pos=n,comp=y
रावान् राव pos=n,g=m,c=2,n=p
उपशृणु उपश्रु pos=v,p=2,n=s,l=lot
भवत् भवत् pos=a,comp=y
कूजितेन कूजित pos=n,g=n,c=3,n=s
pos=i
विशिष्टान् विशिष् pos=va,g=m,c=2,n=p,f=part