Original

उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः ॥

Segmented

उत्कीर्णानाम् कनक-वलभीषु उद्गतः विष्किराणाम् त्यक्त-आशङ्कम् प्रणम गिरिशम् ध्यान-निष्कम्प-गात्रः कण्ठ-छाया प्रतिफलति किम् भर्तुः इति अद्रि-पुत्र्या निध्यातः सन् कुतुक-निभृतैः नेत्र-पातैः पवित्रैः

Analysis

Word Lemma Parse
उत्कीर्णानाम् उत्कृ pos=va,g=m,c=6,n=p,f=part
कनक कनक pos=n,comp=y
वलभीषु वलभि pos=n,g=f,c=7,n=p
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
विष्किराणाम् विष्किर pos=n,g=m,c=6,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
आशङ्कम् आशङ्का pos=n,g=m,c=2,n=s
प्रणम प्रणम् pos=v,p=2,n=s,l=lot
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
निष्कम्प निष्कम्प pos=a,comp=y
गात्रः गात्र pos=n,g=m,c=1,n=s
कण्ठ कण्ठ pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
प्रतिफलति प्रतिफल् pos=v,p=3,n=s,l=lat
किम् किम् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
इति इति pos=i
अद्रि अद्रि pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
निध्यातः निध्या pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कुतुक कुतुक pos=n,comp=y
निभृतैः निभृत pos=a,g=m,c=3,n=p
नेत्र नेत्र pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
पवित्रैः पवित्र pos=a,g=m,c=3,n=p