Original

सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् ॥

Segmented

सौधैः तुङ्गैः हस् इव सुधा-क्षालितैः राजताद्रिम् तेजोराशेः प्रविश भवनम् धूर्जटेः ऊर्जितम् तत् पार्श्वे पार्श्वे परिचि-नमस्कार-जात-श्रमानाम् क्ष्मा-देवानाम् क्षणम् अनुभवन् तालवृन्तस्य लीलाम्

Analysis

Word Lemma Parse
सौधैः सौध pos=n,g=m,c=3,n=p
तुङ्गैः तुङ्ग pos=a,g=m,c=3,n=p
हस् हस् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
सुधा सुधा pos=n,comp=y
क्षालितैः क्षालय् pos=va,g=m,c=3,n=p,f=part
राजताद्रिम् राजताद्रि pos=n,g=m,c=2,n=s
तेजोराशेः तेजोराशि pos=n,g=m,c=6,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
भवनम् भवन pos=n,g=n,c=2,n=s
धूर्जटेः धूर्जटि pos=n,g=m,c=6,n=s
ऊर्जितम् ऊर्जय् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
परिचि परिचि pos=va,comp=y,f=part
नमस्कार नमस्कार pos=n,comp=y
जात जन् pos=va,comp=y,f=part
श्रमानाम् श्रम pos=n,g=m,c=6,n=p
क्ष्मा क्ष्मा pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
अनुभवन् अनुभू pos=va,g=m,c=1,n=s,f=part
तालवृन्तस्य तालवृन्त pos=n,g=n,c=6,n=s
लीलाम् लीला pos=n,g=f,c=2,n=s