Original

दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन ॥

Segmented

दिः या यत् अपि भवतो दक्षिणा रक्षण-अर्थम् मद्-प्राणानाम् पुनः अपि सखे पश्चिमाम् एव यायाः धुत-आरामम् मुकुट-तटिनी-मारुतैः तत्र शम्भोः संपद्-ग्रामम् यदि न भजसे जन्मना किम् भृतेन

Analysis

Word Lemma Parse
दिः दिश् pos=n,g=f,c=1,n=s
या या pos=va,g=f,c=1,n=s,f=krtya
यत् यत् pos=i
अपि अपि pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
अपि अपि pos=i
सखे सखि pos=n,g=,c=8,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
एव एव pos=i
यायाः या pos=v,p=2,n=s,l=vidhilin
धुत धू pos=va,comp=y,f=part
आरामम् आराम pos=n,g=m,c=2,n=s
मुकुट मुकुट pos=n,comp=y
तटिनी तटिनी pos=n,comp=y
मारुतैः मारुत pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
शम्भोः शम्भु pos=n,g=m,c=6,n=s
संपद् सम्पद् pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
यदि यदि pos=i
pos=i
भजसे भज् pos=v,p=2,n=s,l=lat
जन्मना जन्मन् pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
भृतेन भृ pos=va,g=n,c=3,n=s,f=part