Original

तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहैर् जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश ॥

Segmented

तम् कूजन्तम् कल-मधुरया पञ्चम-स्वान-भङ्ग्या कान्ता आलाप-स्मरण-विवशः किंचिद् आरात् उपेत्य दत्त्वा नेत्र-अञ्जलि-पुट-भृतैः अर्घ्यम् अश्रु-प्रवाहैः जात-आश्वासः स्फुटम् इति गिरा श्राव्यया संदिदेश

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कूजन्तम् कूज् pos=va,g=m,c=2,n=s,f=part
कल कल pos=a,comp=y
मधुरया मधुर pos=a,g=f,c=3,n=s
पञ्चम पञ्चम pos=a,comp=y
स्वान स्वान pos=n,comp=y
भङ्ग्या भङ्गी pos=n,g=f,c=3,n=s
कान्ता कान्त pos=a,g=f,c=1,n=s
आलाप आलाप pos=n,comp=y
स्मरण स्मरण pos=n,comp=y
विवशः विवश pos=a,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आरात् आरात् pos=i
उपेत्य उपे pos=vi
दत्त्वा दा pos=vi
नेत्र नेत्र pos=n,comp=y
अञ्जलि अञ्जलि pos=n,comp=y
पुट पुट pos=n,comp=y
भृतैः भृ pos=va,g=m,c=3,n=p,f=part
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
अश्रु अश्रु pos=n,comp=y
प्रवाहैः प्रवाह pos=n,g=m,c=3,n=p
जात जन् pos=va,comp=y,f=part
आश्वासः आश्वास pos=n,g=m,c=1,n=s
स्फुटम् स्फुट pos=a,g=n,c=1,n=s
इति इति pos=i
गिरा गिर् pos=n,g=f,c=3,n=s
श्राव्यया श्रु pos=va,g=f,c=3,n=s,f=krtya
संदिदेश संदिश् pos=v,p=3,n=s,l=lit