Original

कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् ॥

Segmented

कंचिद् कालम् धुत-किसलय-आच्छादनम् स प्रकम्पम् प्रत्याख्या-भ्रमर-तरुणी मञ्जरी भुज्यमाना यात्रा-उद्युक्ते सुभग भवति व्यञ्जयेत् आत्म-सादम् मुक्ताश्च्योतन्मधुरसमिषान् बाष्प-लेशम्

Analysis

Word Lemma Parse
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
धुत धू pos=va,comp=y,f=part
किसलय किसलय pos=n,comp=y
आच्छादनम् आच्छादन pos=n,g=n,c=1,n=s
pos=i
प्रकम्पम् प्रकम्प pos=n,g=n,c=1,n=s
प्रत्याख्या प्रत्याख्या pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
तरुणी तरुण pos=a,g=f,c=1,n=s
मञ्जरी मञ्जरी pos=n,g=f,c=1,n=s
भुज्यमाना भुज् pos=va,g=f,c=1,n=s,f=part
यात्रा यात्रा pos=n,comp=y
उद्युक्ते उद्युज् pos=va,g=m,c=7,n=s,f=part
सुभग सुभग pos=a,g=m,c=8,n=s
भवति भू pos=v,p=3,n=s,l=lat
व्यञ्जयेत् व्यञ्जय् pos=v,p=3,n=s,l=vidhilin
आत्म आत्मन् pos=n,comp=y
सादम् साद pos=n,g=m,c=2,n=s
मुक्ताश्च्योतन्मधुरसमिषान् मुच् pos=va,g=f,c=1,n=s,f=part
बाष्प बाष्प pos=n,comp=y
लेशम् लेश pos=n,g=m,c=2,n=s