Original

तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चेश् चञ्चच्चिल्लीचलनसुभगान् लप्स्यसे ऽस्याः कटाक्षान् ॥

Segmented

ताम् आयान्तीम् स्तन-भर-परित्रस्-भुग्न-अवलग्नाम् स्वेद-छेद-छुरित-वदनाम् श्रोणि-भारेण खिन्नाम् किंचिद् चञ्चू-कलित-कलिका-शीथु-भारेण सिञ्चेः चञ्चत्-चिल्ली-चलन-सुभगान् लप्स्यसे ऽस्याः कटाक्षान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
परित्रस् परित्रस् pos=va,comp=y,f=part
भुग्न भुज् pos=va,comp=y,f=part
अवलग्नाम् अवलग्न pos=n,g=f,c=2,n=s
स्वेद स्वेद pos=n,comp=y
छेद छेद pos=n,comp=y
छुरित छुरित pos=a,comp=y
वदनाम् वदन pos=n,g=f,c=2,n=s
श्रोणि श्रोणि pos=n,comp=y
भारेण भार pos=n,g=m,c=3,n=s
खिन्नाम् खिद् pos=va,g=f,c=2,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
चञ्चू चञ्चू pos=n,comp=y
कलित कलय् pos=va,comp=y,f=part
कलिका कलिका pos=n,comp=y
शीथु शीथु pos=n,comp=y
भारेण भार pos=n,g=m,c=3,n=s
सिञ्चेः सिच् pos=v,p=2,n=s,l=vidhilin
चञ्चत् चञ्च् pos=va,comp=y,f=part
चिल्ली चिल्ली pos=n,comp=y
चलन चलन pos=n,comp=y
सुभगान् सुभग pos=a,g=m,c=2,n=p
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
ऽस्याः इदम् pos=n,g=f,c=6,n=s
कटाक्षान् कटाक्ष pos=n,g=m,c=2,n=p