Original

केलीयानक्वणितरशना कोमलाभ्यां पदाभ्याम् आलीहस्तार्पितकरतला तत्र चेदागता स्यात् स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री ॥

Segmented

केलि-यान-क्वण्-रशना कोमलाभ्याम् पदाभ्याम् आली-हस्त-अर्पित-कर-तला तत्र चेद् आगता स्यात् स्वाती नाम क्षितिपति-सुता सेवितुम् देवम् अस्याः स्वैर-आलापैः ते पिक गिराम् का अपि शिक्षा भवित्री

Analysis

Word Lemma Parse
केलि केलि pos=n,comp=y
यान यान pos=n,comp=y
क्वण् क्वण् pos=va,comp=y,f=part
रशना रशना pos=n,g=f,c=1,n=s
कोमलाभ्याम् कोमल pos=a,g=n,c=3,n=d
पदाभ्याम् पद pos=n,g=n,c=3,n=d
आली आलि pos=n,comp=y
हस्त हस्त pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
कर कर pos=n,comp=y
तला तल pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
चेद् चेद् pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्वाती स्वाति pos=n,g=f,c=1,n=s
नाम नाम pos=i
क्षितिपति क्षितिपति pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
सेवितुम् सेव् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
स्वैर स्वैर pos=a,comp=y
आलापैः आलाप pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पिक पिक pos=n,g=m,c=8,n=s
गिराम् गिर् pos=n,g=f,c=6,n=p
का pos=n,g=f,c=1,n=s
अपि अपि pos=i
शिक्षा शिक्षा pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s