Original

पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षैर् दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन तस्यैवाग्रे सदयमबलालूनसूनप्रवाले बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः ॥

Segmented

पुत्रस्य असौ प्रिय-सखः इति प्रीति-गर्भैः कटाक्षैः दृष्टः तस्याम् पुरि विहरता रुक्मिणी-वल्लभेन तस्य एव अग्रे सत् अयम् अबला-लून-सून-प्रवाले बाल-उद्याने क्वचन विहरन् मार्ग-खेदम् विजह्याः

Analysis

Word Lemma Parse
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सखः सख pos=n,g=m,c=1,n=s
इति इति pos=i
प्रीति प्रीति pos=n,comp=y
गर्भैः गर्भ pos=n,g=m,c=3,n=p
कटाक्षैः कटाक्ष pos=n,g=m,c=3,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
पुरि पुर् pos=n,g=f,c=7,n=s
विहरता विहृ pos=va,g=m,c=3,n=s,f=part
रुक्मिणी रुक्मिणी pos=n,comp=y
वल्लभेन वल्लभ pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
सत् अस् pos=va,g=n,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
अबला अबला pos=n,comp=y
लून लू pos=va,comp=y,f=part
सून सून pos=n,comp=y
प्रवाले प्रवाल pos=n,g=m,c=7,n=s
बाल बाल pos=a,comp=y
उद्याने उद्यान pos=n,g=n,c=7,n=s
क्वचन क्वचन pos=i
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
मार्ग मार्ग pos=n,comp=y
खेदम् खेद pos=n,g=m,c=2,n=s
विजह्याः विहा pos=v,p=2,n=s,l=vidhilin