Original

इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् ॥

Segmented

इत्थम् भक्त्या पुर-मथनम् आराध्य लब्ध-प्रसादः कृष्टः कृष्टः पथि पथि सखे केरलीनाम् कटाक्षैः उच्चैः सौधैः उडु-गण-गतीः ऊर्ध्वम् उत्सारय् फुल्ल-आरामाम् प्रविश पुरली-क्ष्माभृत् राजधानीम्

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
पुर पुर pos=n,comp=y
मथनम् मथन pos=a,g=m,c=2,n=s
आराध्य आराधय् pos=vi
लब्ध लभ् pos=va,comp=y,f=part
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
कृष्टः कृष् pos=va,g=m,c=1,n=s,f=part
कृष्टः कृष् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
सखे सखि pos=n,g=,c=8,n=s
केरलीनाम् केरली pos=n,g=f,c=6,n=p
कटाक्षैः कटाक्ष pos=n,g=m,c=3,n=p
उच्चैः उच्चैस् pos=i
सौधैः सौध pos=n,g=m,c=3,n=p
उडु उडु pos=n,comp=y
गण गण pos=n,comp=y
गतीः गति pos=n,g=f,c=2,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्सारय् उत्सारय् pos=va,g=f,c=2,n=s,f=part
फुल्ल फुल्ल pos=a,comp=y
आरामाम् आराम pos=n,g=f,c=2,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
पुरली पुरली pos=n,comp=y
क्ष्माभृत् क्ष्माभृत् pos=n,g=m,c=6,n=p
राजधानीम् राजधानी pos=n,g=f,c=2,n=s