Original

सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन् मुक्ताच्छन्नासितनवपटीकायमानायमानः ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन् कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च ॥

Segmented

सिक्तः सु अच्छैः झर-जल-कणैः तम् भज व्योम्नि तिष्ठन् ध्वाङ्क्ष-भ्रान्त्या यदि परिजनाः त्वा समुत्सारयेरन् कूजाम् किंचित् कुरु ननु गिरा व्यज्यते सन् असन् च

Analysis

Word Lemma Parse
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
अच्छैः अच्छ pos=a,g=m,c=3,n=p
झर झर pos=n,comp=y
जल जल pos=n,comp=y
कणैः कण pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
भज भज् pos=v,p=2,n=s,l=lot
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
ध्वाङ्क्ष ध्वाङ्क्ष pos=n,comp=y
भ्रान्त्या भ्रान्ति pos=n,g=f,c=3,n=s
यदि यदि pos=i
परिजनाः परिजन pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
समुत्सारयेरन् समुत्सारय् pos=v,p=3,n=p,l=vidhilin
कूजाम् कूजा pos=n,g=f,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
ननु ननु pos=i
गिरा गिर् pos=n,g=f,c=3,n=s
व्यज्यते व्यञ्ज् pos=v,p=3,n=s,l=lat
सन् अस् pos=va,g=m,c=1,n=s,f=part
असन् असत् pos=a,g=m,c=1,n=s
pos=i